New Step by Step Map For bhairav kavach

Wiki Article

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥



ವಿಚರನ್ ಯತ್ರ ಕುತ್ರಾಪಿ ವಿಘ್ನೌಘೈಃ ಪ್ರಾಪ್ಯತೇ ನ ಸಃ

कूर्चमेकं समुद्धृत्य महामन्त्रो दशाक्षरः ॥ १६॥

೧೨

सर्वपापक्षयं याति ग्रहणे भक्तवत्सले ॥ click here १२॥

ನಾಗಂ ಘಣ್ಟಾಂ ಕಪಾಲಂ ಕರಸರಸಿರುಹೈರ್ವಿಭ್ರತಂ ಭೀಮದಂಷ್ಟ್ರಂ

ಟಿಪ್ಪಣಿಯನ್ನು ಬರೆಯಲು ನೀವು ಲಾಗಿನ್ ಆಗಿರಬೇಕು.

೧೦

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे ।

iti viśvasārōddhāratantrē āpaduddhārakalpē bhairavabhairavīsaṁvādē vaṭukabhairavakavacaṁ samāptam

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

तस्मात् सर्वप्रयत्नेन दुर्लभं पापचेतसाम्

Report this wiki page